Thursday, July 30, 2009

Shree Dattatreya stotra

भगवान दत्तात्रेयांची अनेक स्तोत्रे असून "ॐ जटाधारं पांडुरंगम् शूलहस्तं कृपानिधीम्" व "अत्रिपुत्रो महातेजा" ही दोन स्तोत्रे अत्यंत प्रसिध्द आहेत. पहिल्या स्तोत्राने रोगहरण व दत्त दर्शन होते. तर दुसऱ्या स्तोत्राने पापनाश होतो. रोज किमान सोळा वेळा तरी या स्तोत्राचे पाठ करावेत. म्हणजे खूप लवकर अनुभव येतो. (भारतीय गूढविद्या - स्वामी दत्तावधूत)

श्री दत्तात्रेय स्तोत्र

श्रीगणेशाय नमः৷ श्रीगुरवे नमः৷ ध्यानम् ৷
जटाधरं पांडुरंग शूलहस्तं कृपानिधिम् ৷ सर्वरोगहरं देवं दत्तात्रेयमहं भजे ৷৷१৷৷
अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य ৷ भगवान्नरदॠषिः अनुष्टुप् छंदः ৷
श्रीदत्तः परमात्मा देवता ৷ श्रीदत्तप्रीत्य़र्थे जपे विनियोगः ৷
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ৷ भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥धृ॰॥
जराजन्मविनाशाय देहशुध्दिकराय च ৷ दिगंबर दयामूर्ते दत्तात्रेय नमोऽस्तुते ॥२॥
कर्पूरकांतिदेहाय ब्रह्ममूर्तिधराय च ৷ वेदशास्त्रपरिज्ञात्रे दत्तात्रेय नमोऽस्तुते ॥३॥
ऱ्हस्वदीर्घ–कृशस्थूलनामगोत्रविवर्जित ৷ पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥४॥
यज्ञभोक्त्रे च यज्ञाय यज्ञरूपधराय च ৷ यज्ञप्रियाय सिध्दाय दत्तात्रेय नमोऽस्तुते ॥५॥
आदौ ब्रह्मा तथा मध्ये विष्णुरन्ते सदाशिवः ৷ मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥६॥
भोगालयाय भोगाय योगयोग्याय धारिणे ৷ जितेंद्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥७॥
दिगंबराय दिव्याय दिव्यरूपाय च ৷ सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥८॥
जंबुद्वीपमहाक्षेत्रमातापुरनिवासिने ৷ जयमान सतां देव दत्तात्रेय नमोऽस्तुते ॥९॥
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ৷ नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥१०॥
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ৷ प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥११॥
अवधूतसदानंद-परब्रह्मस्वरूपिणे ৷ विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥१२॥
सत्यरूप सदाचार सत्यधर्मपरायण ৷ सत्याश्रय परोक्षाय दत्तात्रेय नमोऽस्तुते ॥१३॥
शूलहस्त गदापाणे वनमालासुकंधर ৷ यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥१४॥
क्षराक्षरस्वरूपाय परात्परतराय च ৷ दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥१५॥
दत्तविद्याढ्यलक्ष्मीश दत्तस्वात्मस्वरूपिणे ৷ गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥१६॥
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ৷ सर्वंपाप शमं याति दत्तात्रेय नमोऽस्तुते ॥१७॥
इदं स्तोत्र महाद्दिव्यं दत्तप्रत्यक्षकारकम् ৷৷ दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ৷৷१८৷৷
इति श्रीदत्तात्रेयस्तोत्रं संपूर्णम् ৷৷

No comments: